बुधवार, 30 अगस्त 2017

राम शब्दरूप :अकारांत पुल्लिंग

राम शब्दरूप :अकारांत पुल्लिंग



एकवचन
द्विवचन
बहुवचन
प्रथमा
रामः
रामौ
रामाः
द्वितीया
रामम्
रामौ
रामान्
तृतीया
रामेण
रामाभ्याम
रामै:
चतुर्थी
रामाय
रामाभ्याम
रामेभ्यः
पंचमी
रामात्
रामाभ्याम
रामेभ्यः
षष्टी
रामस्य
रामयोः
रामाणाम्
सप्तमी
रामे 
रामयोः
रामेषु
संबोधन
हे राम
हे रामौ
हे रामाः

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

देव : शब्दरूप :अकारांत पुल्लिंग

देव : शब्दरूप :अकारांत पुल्लिंग एकवचन द्विवचन बहुवचन प्रथमा देवः देवौ ...