गुरुवार, 31 अगस्त 2017

देव : शब्दरूप :अकारांत पुल्लिंग

देव : शब्दरूप :अकारांत पुल्लिंग



एकवचन
द्विवचन
बहुवचन
प्रथमा
देवः
देवौ
देवाः
द्वितीया
देवम्
देवौ
देवान
तृतीया
देवेन
देवाभ्याम्
देवैः
चतुर्थी
देवाय
देवाभ्याम्
देवेभ्यः
पंचमी
देवात
देवाभ्याम्
देवेभ्यः
षष्टी
देवस्य
देवयोः
देवानाम
सप्तमी
देवे
देवयोः
देवेषु
संबोधन
हे देव
हे देवौ
हे देवाः

बुधवार, 30 अगस्त 2017

राम शब्दरूप :अकारांत पुल्लिंग

राम शब्दरूप :अकारांत पुल्लिंग



एकवचन
द्विवचन
बहुवचन
प्रथमा
रामः
रामौ
रामाः
द्वितीया
रामम्
रामौ
रामान्
तृतीया
रामेण
रामाभ्याम
रामै:
चतुर्थी
रामाय
रामाभ्याम
रामेभ्यः
पंचमी
रामात्
रामाभ्याम
रामेभ्यः
षष्टी
रामस्य
रामयोः
रामाणाम्
सप्तमी
रामे 
रामयोः
रामेषु
संबोधन
हे राम
हे रामौ
हे रामाः

बालक शब्दरूप : अकारांत पुल्लिंग

बालक शब्दरूप : अकारांत पुल्लिंग


एकवचन
द्विवचन
बहुवचन
प्रथमा
बालकः
बालकौ
बालकाः
द्वितीया
बालकम्
बालकौ
बालकान्
तृतीया
बालकेन
बालकाभ्याम
बालकैः
चतुर्थी
बालकाय
बालकाभ्याम
बालकेभ्यः
पंचमी
बालकात्
बालकाभ्याम
बालकेभ्यः
षष्टी
बालकस्य
बालकयोः
बालकानाम
सप्तमी
बालके
बालकयोः
बालकेषु
संबोधन
हे बालक
हे बालकौ
हे बालकाः

देव : शब्दरूप :अकारांत पुल्लिंग

देव : शब्दरूप :अकारांत पुल्लिंग एकवचन द्विवचन बहुवचन प्रथमा देवः देवौ ...